1 / 25

वाग्वर्धिनी-परिषत् १९-मे, २०१२

क्त्वा-तुमुन्-प्रत्यययोः प्रयोगः. चेत्-नोचेत्-प्रयोगः. विशेषणविशेष्ययोः समानविभक्तिकत्वम्. वाग्वर्धिनी-परिषत् १९-मे, २०१२. क्त्वा-प्रत्ययस्य प्रयोगः. क्त्वा = त्वा (having done something). कृ+क्त्वा = कृत्वा ( having done ) - स कार्यं कृत्वा गतवान् ।

tamal
Download Presentation

वाग्वर्धिनी-परिषत् १९-मे, २०१२

An Image/Link below is provided (as is) to download presentation Download Policy: Content on the Website is provided to you AS IS for your information and personal use and may not be sold / licensed / shared on other websites without getting consent from its author. Content is provided to you AS IS for your information and personal use only. Download presentation by click this link. While downloading, if for some reason you are not able to download a presentation, the publisher may have deleted the file from their server. During download, if you can't get a presentation, the file might be deleted by the publisher.

E N D

Presentation Transcript


  1. क्त्वा-तुमुन्-प्रत्यययोः प्रयोगः • चेत्-नोचेत्-प्रयोगः • विशेषणविशेष्ययोः समानविभक्तिकत्वम् वाग्वर्धिनी-परिषत् १९-मे, २०१२

  2. क्त्वा-प्रत्ययस्य प्रयोगः क्त्वा = त्वा(having done something) कृ+क्त्वा = कृत्वा (having done)- स कार्यं कृत्वा गतवान्। खाद्+क्त्वा = खादित्वा (having eaten)- रामः खादित्वा शयनं करोति। पठ्+ क्त्वा = पठित्वा (having read)-बालकः पठित्वा क्रीडितुं गच्छति ।

  3. क्त्वा-प्रत्ययस्य प्रयोगः क्त्वा = त्वा(having done something) गी+क्त्वा = गीत्वा गम्+क्त्वा = गत्वा कीड्+क्त्वा = क्रीडित्वा लिख्+क्त्वा = लिखित्वा पठ्+क्त्वा = पठित्वा कृ+क्त्वा = कृत्वा वद्+क्त्वा = उक्त्वा खाद्+क्त्वा = खादित्वा श्रु+क्त्वा = श्रुत्वा

  4. क्त्वा-प्रत्ययस्य प्रयोगः क्त्वा = त्वा(having done something) गी+क्त्वा = गम्+क्त्वा = कीड्+क्त्वा = लिख्+क्त्वा = पठ्+क्त्वा = कृ+क्त्वा = वद्+क्त्वा = खाद्+क्त्वा = श्रु+क्त्वा =

  5. क्त्वा-प्रत्ययस्य प्रयोगः गी+क्त्वा = गीत्वा --- सीता गानं गीत्वा आनन्दं प्राप्नोति। गम्+क्त्वा = गत्वा --- रामः विद्यालयं गत्वा पठति। कीड्+क्त्वा = क्रीडित्वा -- बालकाः क्रीडित्वा गृहं गच्छति। लिख्+क्त्वा = लिखित्वा -- पत्रं लिखित्वा प्रेषयतु। पठ्+क्त्वा = पठित्वा --- पुस्तकं पठित्वा उत्तरं लिखत। खाद्+क्त्वा = खादित्वा -- माधवः खादित्वा हस्तं प्रक्षालयति। वद्+क्त्वा = उक्त्वा --- प्रश्नस्य उत्तरम् उक्त्वा गच्छतु। श्रु+क्त्वा = श्रुत्वा --- रामायणं श्रुत्वा पुण्यं भवति।

  6. तुमुन्-प्रत्ययस्य प्रयोगः तुमुन् = तुम् (To do something) उदाहरणानि--- कृ+तुमुन् = कर्तुम् (to do)- कार्यं कर्तुं यत्नवान् भवतु। खाद्+तुमुन्=खादितुम् (to eat)-बालकः खादितुं भोजनालयं गच्छति। पठ्+ तुमुन् = पठितुम् (to read)-बालकः पठितुं विद्यालयं गच्छति।

  7. तुमुन्-प्रत्ययस्य प्रयोगः तुमुन् = तुम् (To do something) गम्+तुमुन् = गन्तुम् कीड्+तुमुन् = क्रीडितुम् लिख्+तुमुन् = लिखितुम् पठ्+तुमुन् = पठितुम् कृ+तुमुन् = कर्तुम् वद्+तुमुन् = वक्तुम् खाद्+तुमुन् = खादितुम् श्रु+तुमुन् = श्रोतुम्

  8. तुमुन्-प्रत्ययस्य प्रयोगः तुमुन् = तुम् (To do something) गम्+तुमुन् = कीड्+तुमुन् = लख्+तुमुन् = पठ्+तुमुन् = कृ+तुमुन् = वद्+तुमुन् = खाद्+तुमुन् = श्रु+तुमुन् =

  9. तुमुन्-प्रत्ययस्य प्रयोगः कीड्+तुमुन् = क्रीडितुम् -- बालकाः क्रीडितुं गच्छन्ति। लिख्+तुमुन् = लिखितुम् -- स उत्तरं लिखितुं लेखनीमानयति। पठ्+तुमुन् = पठितुम् --- छात्रः पठितुं विद्यालयं गच्छति। खाद्+तुमुन् = खादितुम् -- खादितुं भोजनालयं गच्छतु। वद्+तुमुन् = वक्तुम् --- अहं वक्तुम् इच्छामि। श्रु+तुमुन् = श्रोतुम् --- गीतं श्रोतुम् इच्छामि।

  10. माता आनन्दं प्राप्नोत। “चेत्”- “नो चेत्”-प्रयोगःif - otherwise चेत् यादवः अपि गच्छति। रामः गच्छति बालकः हसति भवान् कथायति अहं गमिष्यामि। आचार्यः पाठयति छात्राः पठन्त।

  11. “चेत्”-प्रयोगः(अभ्यासः)“चेत्”-प्रयोगः(अभ्यासः) कृष्णः आगमिष्यति बलरामः गमिष्यति। समयः अस्ति अहम् आगच्छामि। इच्छा अस्ति भोजनं करोतु। सुरेशः आगच्छति माम् आह्वयतु। मयूराः नृत्यन्ति। वृष्टिः आगच्छति

  12. “नो चेत्”-प्रयोगः(Otherwise) भवान् शीघ्रम् आगच्छतु पिता तर्जयिष्यति। नो चेत् उपविश्य पठतु उत्थाय पठतु। तूष्णीं तिष्ठ इतः गच्छ। सम्यक् पठतु अनुत्तीर्णः भविष्यति। औषधं स्वीकरोतु ज्वरः वर्धते।

  13. “नो चेत्”-प्रयोगः(अभ्यासः) सत्यं वदतु कोऽपि विश्वासं न करिष्यति। भवान् आगच्छतु अनुजं प्रेषयतु। समये भोजनं करोतु बुभुक्षा बाधते। भवान् कक्षायां तिष्ठतु बालकाः कोलाहलं करिष्यन्ति। श्वः तत्र गमिष्यामि परश्वः।

  14. “चेत्”-“नो चेत्”-प्रयोगः(अभ्यासः) भवान् स्वस्थः अस्ति ............. आगच्छतु ............... न आगच्छतु। समयः अस्ति ............ भवान् आगच्छतु ........... अनुजं प्रेषयतु। वृष्टिः आगच्छति ............. मयूराः नृत्यन्ति ............ न नृत्यन्ति। पठने इच्छा अस्ति ............. पठतु ............. इतः गच्छतु। औषधं स्वीकरिष्यति ....... स्वस्थः भविष्यति ......... ज्वरः वर्धते। अवसरः भविष्यति .......... श्वः भवतः गृहं गमिष्यामि ........... परश्वः।

  15. विशेषण-विशेष्ययोः समानविभक्तिकत्वम् विशेषणम्-Adjective विशेष्यम्- Noun सुन्दरः बालकः उत्तमा बालिका मिष्टम् फलम्

  16. विभक्तिः - - प्रथमा, द्वितीया, तृतीया, चतुर्थी, पञ्जमी, षष्ठी, सप्तमी लिङ्गम् - - पुंलिङ्गम्, स्त्रीलिङ्गम्, नपुंसकलिङ्गम्/क्लीबलिङ्गम् वचनम् - - एकवचनम्, द्विवचनम्, बहुवचनम्

  17. वचनम् रामः – पुङ्लिङ्गः लिङ्गम् एकवचनम् द्विवचनम् बहुवचनम् प्रथमा रामः रामौ रामाः द्वितीया रामम् रामौ रामान् तृतीया रामेण रामाभ्याम् रामैः चतुर्थी रामाय रामाभ्याम् रामेभ्यः पञ्जमी रामात् रामाभ्याम् रामेभ्यः षष्ठी रामस्य रामयोः रामाणाम् सप्तमी रामे रामयोः रामेषु विभक्तिः

  18. १. यत् लिङ्गम् विशेषणम् विशेष्यम् २. यत् वचनम् ३. या विभक्तिः पुंलिङ्गम् सुन्दरः बालकः एकवचनम् प्रथमा विभक्तिः

  19. यत् लिङ्गम् विशेषणम् विशेष्यम् यत् वचनम् या विभक्तिः स्त्रीलिङ्गम् सुन्दरी बालिका एकवचनम् प्रथमा विभक्तिः

  20. यत् लिङ्गम् विशेषणम् विशेष्यम् यत् वचनम् या विभक्तिः नपुंसकलिङ्गम् सुन्दरम् फलम् एकवचनम् प्रथमा विभक्तिः

  21. यत् लिङ्गम् विशेषणम् विशेष्यम् यत् वचनम् या विभक्तिः पुंलिङ्गम् सुन्दरौ बालकौ एकवचनम् प्रथमा विभक्तिः

  22. यत् लिङ्गम् विशेषणम् विशेष्यम् यत् वचनम् या विभक्तिः पुंलिङ्गम् सुन्दरम् बालकम् एकवचनम् द्वितीया विभक्तिः

  23. विशेष्यम् विशेषणम् पुरुषः उत्तमः उत्तमम् पुरुषम् उत्तमेन पुरुषेण उत्तमाय पुरुषाय उत्तमात् पुरुषात् उत्तमस्य पुरुषस्य उत्तमे पुरुषे

  24. विशेष्यम् विशेषणम् बालिका उत्तमा उत्तमाम् बालिकाम् उत्तमया बालिकया उत्तमायै बालिकायौ उत्तमायाः बालिकायाः उत्तमायाः बालिकायाः उत्तमायाम् बालिकायाम्

  25. वा वा ध दाः दाः ध न्य न्य Presented by: AniruddhaKar VAGVARDHINI PARISHAT Special Center for Sanskrit Studies JNU, New Delhi www.aniiruddha.wordpress.com Presented by: AniruddhaKar VAGVARDHINI PARISHAT Special Center for Sanskrit Studies JNU, New Delhi www.aniiruddha.wordpress.com

More Related