60 likes | 164 Views
रचनात्मकं कार्यम् पत्रलेखनम्. उद्देश्यम् औपचारिक-अनौपचारिक-पत्रलेखनज्ञानदानम्. पाठ्यवस्तु क) दिनांकः, संकेतः ख) सम्बोधनम् ग) मूलवस्तु/विचाराः घ) आशीः/प्रमाणादिकम् ङ) समाप्तिः/ शुभाशंसनम् च्) स्वीयनामोल्लेखः . पद्धतिः. संकेताधारितं पत्रम्. शिक्षणसामग्री. पत्रप्रारूपप्रदर्शनम्
E N D
रचनात्मकं कार्यम्पत्रलेखनम् उद्देश्यम् औपचारिक-अनौपचारिक-पत्रलेखनज्ञानदानम्
पाठ्यवस्तुक) दिनांकः, संकेतःख) सम्बोधनम्ग) मूलवस्तु/विचाराःघ) आशीः/प्रमाणादिकम्ङ) समाप्तिः/ शुभाशंसनम्च्) स्वीयनामोल्लेखः
पद्धतिः संकेताधारितं पत्रम्
शिक्षणसामग्री पत्रप्रारूपप्रदर्शनम् साक्षात् अन्तर्देशीयपत्रम्
मूल्यांकनम्प्रदत्तानां शब्दानां साधुप्रयोगः • सन्दर्भः • अभ्यासपुस्तिकायाः साहाय्येन