1 / 9

Ujjvala-vara ņ a- gaura - vara - deham Vilasita-niravadhi-bhāva-videham

Sri Saci Tanayashtakam. (1). Ujjvala-vara ņ a- gaura - vara - deham Vilasita-niravadhi-bhāva-videham Tri- bhuvana - pāvana - kripāyā leśam Tam praņamāmi ca šrī šacī-tanayam. Tam pra ņ amāmi ca śrī śacī-tanayam … Tam pra ņ amāmi ca śrī śacī-tanayam. Sri Saci Tanayashtakam.

zubeda
Download Presentation

Ujjvala-vara ņ a- gaura - vara - deham Vilasita-niravadhi-bhāva-videham

An Image/Link below is provided (as is) to download presentation Download Policy: Content on the Website is provided to you AS IS for your information and personal use and may not be sold / licensed / shared on other websites without getting consent from its author. Content is provided to you AS IS for your information and personal use only. Download presentation by click this link. While downloading, if for some reason you are not able to download a presentation, the publisher may have deleted the file from their server. During download, if you can't get a presentation, the file might be deleted by the publisher.

E N D

Presentation Transcript


  1. Sri SaciTanayashtakam (1) Ujjvala-varaņa-gaura-vara-deham Vilasita-niravadhi-bhāva-videham Tri-bhuvana-pāvana-kripāyāleśam Tam praņamāmi ca šrīšacī-tanayam Tam praņamāmi ca śrīśacī-tanayam… Tam praņamāmi ca śrīśacī-tanayam

  2. Sri SaciTanayashtakam (2) Gadagada-antara-bhāva-vikāram Durjana-tarjana-nāda-viśālam Bhava-bhaya-bhanjana-kāraņa-karuņam Tam praņamāmi ca šrīšacī-tanayam Tam praņamāmi ca śrīśacī-tanayam… Tam praņamāmi ca śrīśacī-tanayam

  3. Sri SaciTanayashtakam (3) Aruņāmbaradhara-cāru-kapolam Indu-vinindita-nakha-caya-ruciram Jalpita-nija-guņa-nāma-vinodam Tam praņamāmi ca šrīšacī-tanayam Tam praņamāmi ca śrīśacī-tanayam… Tam praņamāmi ca śrīśacī-tanayam

  4. Sri SaciTanayashtakam (4) Vigalita-nayana-kamala-jaladhāram Bhūşaņa-nava-rasa-bhāva-vikāram Gati-ati-manthara-nritya-vilāsam Tam praņamāmi ca šrīšacī-tanayam Tam praņamāmi ca śrīśacī-tanayam… Tam praņamāmi ca śrīśacī-tanayam

  5. Sri SaciTanayashtakam (5) Caňcala-cāru-caraņa-gati-ruciram Maňjīra-raňjita-pada-yuga-madhuram Candra-vinindita-śītala-vadanam Tam praņamāmi ca šrīšacī-tanayam Tam praņamāmi ca śrīśacī-tanayam… Tam praņamāmi ca śrīśacī-tanayam

  6. Sri SaciTanayashtakam (6) Dhrta-kati-dora-kamaņdalu-daņdam Divyakalevara-muņdita-muņdam Durjana-kalmaşa-khaņdana-daņdam Tam praņamāmi ca šrīšacī-tanayam Tam praņamāmi ca śrīśacī-tanayam… Tam praņamāmi ca śrīśacī-tanayam

  7. Sri SaciTanayashtakam (7) Bhūşaņa-bhūraja-alakā-valitam Kampita-bimbādhara-vara-ruciram Malayaja-viracita-ujjvala-tilakam Tam praņamāmi ca šrīšacī-tanayam Tam praņamāmi ca śrīśacī-tanayam… Tam praņamāmi ca śrīśacī-tanayam

  8. Sri SaciTanayashtakam (8) Nindita-aruņa-kamala-dala-nayanam Ājānu-lambita-śrī-bhuja-yugalam Kalevara-kaiśora-nartaka-veśam Tam praņamāmi ca šrīšacī-tanayam Tam praņamāmi ca śriśacī-tanayam… Tam praņamāmi ca śrīśacī-tanayam

  9. Sri KrsnaCaitanyaPrabhuNityananda Sri AdvaitaGadadaraSrivasadiGauraBhaktaVrinda Hare Krsna Hare KrsnaKrsnaKrsna Hare Hare Hare Rama Hare Rama Rama Rama Hare Hare All glories to Srila Guru Deva.. GokulBhajan & Vedic Studies North Carolina, USA gokulbhajan.com (bkdasa@gmail.com)

More Related